Original

त्वत्प्रसादाद्वयं चैव कृतार्थाः पुरुषर्षभ ।त्वं च गाण्डीवधन्वा च विजयी यदुनन्दन ।दिष्ट्या जयसि गोविन्द दिष्ट्या कर्णो निपातितः ॥ ३३ ॥

Segmented

त्वद्-प्रसादात् वयम् च एव कृतार्थाः पुरुष-ऋषभ त्वम् च गाण्डीवधन्वा च विजयी यदुनन्दन दिष्ट्या जयसि गोविन्द दिष्ट्या कर्णो निपातितः

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
वयम् मद् pos=n,g=,c=1,n=p
pos=i
एव एव pos=i
कृतार्थाः कृतार्थ pos=a,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
गाण्डीवधन्वा गाण्डीवधन्वन् pos=n,g=m,c=1,n=s
pos=i
विजयी विजयिन् pos=a,g=m,c=1,n=s
यदुनन्दन यदुनन्दन pos=n,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
जयसि जि pos=v,p=2,n=s,l=lat
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part