Original

हतं दृष्ट्वा नरव्याघ्रं राधेयमभिमानिनम् ।निराशोऽद्य दुरात्मासौ धार्तराष्ट्रो भविष्यति ।जीविताच्चापि राज्याच्च हते कर्णे महारथे ॥ ३२ ॥

Segmented

हतम् दृष्ट्वा नर-व्याघ्रम् राधेयम् अभिमानिनम् निराशो ऽद्य दुरात्मा असौ धार्तराष्ट्रो भविष्यति जीविताच् च अपि राज्याच् च हते कर्णे महा-रथे

Analysis

Word Lemma Parse
हतम् हन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
राधेयम् राधेय pos=n,g=m,c=2,n=s
अभिमानिनम् अभिमानिन् pos=a,g=m,c=2,n=s
निराशो निराश pos=a,g=m,c=1,n=s
ऽद्य अद्य pos=i
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
जीविताच् जीवित pos=n,g=n,c=5,n=s
pos=i
अपि अपि pos=i
राज्याच् राज्य pos=n,g=n,c=5,n=s
pos=i
हते हन् pos=va,g=m,c=7,n=s,f=part
कर्णे कर्ण pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s