Original

अद्य राजास्मि गोविन्द पृथिव्यां भ्रातृभिः सह ।त्वया नाथेन वीरेण विदुषा परिपालितः ॥ ३१ ॥

Segmented

अद्य राजा अस्मि गोविन्द पृथिव्याम् भ्रातृभिः सह त्वया नाथेन वीरेण विदुषा परिपालितः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
राजा राजन् pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
नाथेन नाथ pos=n,g=m,c=3,n=s
वीरेण वीर pos=n,g=m,c=3,n=s
विदुषा विद्वस् pos=a,g=m,c=3,n=s
परिपालितः परिपालय् pos=va,g=m,c=1,n=s,f=part