Original

सपुत्रं निहतं दृष्ट्वा कर्णं राजा युधिष्ठिरः ।प्रशशंस नरव्याघ्रावुभौ माधवपाण्डवौ ॥ ३० ॥

Segmented

स पुत्रम् निहतम् दृष्ट्वा कर्णम् राजा युधिष्ठिरः प्रशशंस नर-व्याघ्रौ उभौ माधव-पाण्डवौ

Analysis

Word Lemma Parse
pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
प्रशशंस प्रशंस् pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
माधव माधव pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=2,n=d