Original

वज्रिणा निहतो वृत्रः संयुगे भूरितेजसा ।त्वया तु निहतः कर्णो धनुषा निशितैः शरैः ॥ ३ ॥

Segmented

वज्रिणा निहतो वृत्रः संयुगे भूरि-तेजसा त्वया तु निहतः कर्णो धनुषा निशितैः शरैः

Analysis

Word Lemma Parse
वज्रिणा वज्रिन् pos=n,g=m,c=3,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
वृत्रः वृत्र pos=n,g=m,c=1,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
भूरि भूरि pos=n,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
तु तु pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
कर्णो कर्ण pos=n,g=m,c=1,n=s
धनुषा धनुस् pos=n,g=n,c=3,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p