Original

स ददर्श रणे कर्णं शयानं पुरुषर्षभम् ।गाण्डीवमुक्तैर्विशिखैः सर्वतः शकलीकृतम् ॥ २९ ॥

Segmented

स ददर्श रणे कर्णम् शयानम् पुरुष-ऋषभम् गाण्डीव-मुक्तैः विशिखैः सर्वतः शकलीकृतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
पुरुष पुरुष pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
गाण्डीव गाण्डीव pos=n,comp=y
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
विशिखैः विशिख pos=n,g=m,c=3,n=p
सर्वतः सर्वतस् pos=i
शकलीकृतम् शकलीकृ pos=va,g=m,c=2,n=s,f=part