Original

आगतो बहुवृत्तान्तं द्रष्टुमायोधनं तदा ।आभाषमाणस्तौ वीरावुभौ माधवफल्गुनौ ॥ २८ ॥

Segmented

आगतो बहु-वृत्तान्तम् द्रष्टुम् आयोधनम् तदा आभाषमाणस् तौ वीराव् उभौ माधव-फल्गुनौ

Analysis

Word Lemma Parse
आगतो आगम् pos=va,g=m,c=1,n=s,f=part
बहु बहु pos=a,comp=y
वृत्तान्तम् वृत्तान्त pos=n,g=n,c=2,n=s
द्रष्टुम् दृश् pos=vi
आयोधनम् आयोधन pos=n,g=n,c=2,n=s
तदा तदा pos=i
आभाषमाणस् आभाष् pos=va,g=m,c=1,n=s,f=part
तौ तद् pos=n,g=m,c=2,n=d
वीराव् वीर pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
माधव माधव pos=n,comp=y
फल्गुनौ फल्गुन pos=n,g=m,c=2,n=d