Original

आस्थाय पुरुषव्याघ्रः स्वबलेनाभिसंवृतः ।कृष्णार्जुनाभ्यां वीराभ्यामनुमन्य ततः प्रियम् ॥ २७ ॥

Segmented

आस्थाय पुरुष-व्याघ्रः स्व-बलेन अभिसंवृतः कृष्ण-अर्जुनाभ्याम् वीराभ्याम् अनुमन्य ततः प्रियम्

Analysis

Word Lemma Parse
आस्थाय आस्था pos=vi
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
बलेन बल pos=n,g=n,c=3,n=s
अभिसंवृतः अभिसंवृ pos=va,g=m,c=1,n=s,f=part
कृष्ण कृष्ण pos=n,comp=y
अर्जुनाभ्याम् अर्जुन pos=n,g=m,c=3,n=d
वीराभ्याम् वीर pos=n,g=m,c=3,n=d
अनुमन्य अनुमन् pos=vi
ततः ततस् pos=i
प्रियम् प्रिय pos=a,g=n,c=2,n=s