Original

एवमुक्त्वा महाराज तं रथं हेमभूषितम् ।दन्तवर्णैर्हयैर्युक्तं कालवालैर्महारथः ॥ २६ ॥

Segmented

एवम् उक्त्वा महा-राज तम् रथम् हेम-भूषितम् दन्त-वर्णैः हयैः युक्तम् काल-वालैः महा-रथः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
भूषितम् भूषय् pos=va,g=m,c=2,n=s,f=part
दन्त दन्त pos=n,comp=y
वर्णैः वर्ण pos=n,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
काल काल pos=a,comp=y
वालैः वाल pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s