Original

जयश्चैव ध्रुवोऽस्माकं न त्वस्माकं पराजयः ।यदा त्वं युधि पार्थस्य सारथ्यमुपजग्मिवान् ॥ २५ ॥

Segmented

जयः च एव ध्रुवो ऽस्माकम् न त्व् अस्माकम् पराजयः यदा त्वम् युधि पार्थस्य सारथ्यम् उपजग्मिवान्

Analysis

Word Lemma Parse
जयः जय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
ध्रुवो ध्रुव pos=a,g=m,c=1,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
pos=i
त्व् तु pos=i
अस्माकम् मद् pos=n,g=,c=6,n=p
पराजयः पराजय pos=n,g=m,c=1,n=s
यदा यदा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
सारथ्यम् सारथ्य pos=n,g=n,c=2,n=s
उपजग्मिवान् उपगम् pos=va,g=m,c=1,n=s,f=part