Original

तव कृष्ण प्रभावेण गाण्डीवेन धनंजयः ।जयत्यभिमुखाञ्शत्रून्न चासीद्विमुखः क्वचित् ॥ २४ ॥

Segmented

तव कृष्ण प्रभावेण गाण्डीवेन धनंजयः जयत्य् अभिमुखाञ् शत्रून् न च आसीत् विमुखः क्वचित्

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
प्रभावेण प्रभाव pos=n,g=m,c=3,n=s
गाण्डीवेन गाण्डीव pos=n,g=n,c=3,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
जयत्य् जि pos=v,p=3,n=s,l=lat
अभिमुखाञ् अभिमुख pos=a,g=m,c=2,n=p
शत्रून् शत्रु pos=n,g=m,c=2,n=p
pos=i
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
विमुखः विमुख pos=a,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i