Original

प्रगृह्य च कुरुश्रेष्ठः साङ्गदं दक्षिणं भुजम् ।उवाच धर्मभृत्पार्थ उभौ तौ केशवार्जुनौ ॥ २१ ॥

Segmented

प्रगृह्य च कुरु-श्रेष्ठः स अङ्गदम् दक्षिणम् भुजम् उवाच धर्म-भृत् पार्थ उभौ तौ केशव-अर्जुनौ

Analysis

Word Lemma Parse
प्रगृह्य प्रग्रह् pos=vi
pos=i
कुरु कुरु pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
pos=i
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
भुजम् भुज pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=1,n=s
उभौ उभ् pos=n,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d
केशव केशव pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=2,n=d