Original

हतो बलभिदा वृत्रस्त्वया कर्णो धनंजय ।वधं वै कर्णवृत्राभ्यां कथयिष्यन्ति मानवाः ॥ २ ॥

Segmented

हतो बलभिदा वृत्रस् त्वया कर्णो धनंजय वधम् वै कर्ण-वृत्राभ्याम् कथयिष्यन्ति मानवाः

Analysis

Word Lemma Parse
हतो हन् pos=va,g=m,c=1,n=s,f=part
बलभिदा बलभिद् pos=n,g=m,c=3,n=s
वृत्रस् वृत्र pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
धनंजय धनंजय pos=n,g=m,c=8,n=s
वधम् वध pos=n,g=m,c=2,n=s
वै वै pos=i
कर्ण कर्ण pos=n,comp=y
वृत्राभ्याम् वृत्र pos=n,g=m,c=3,n=d
कथयिष्यन्ति कथय् pos=v,p=3,n=p,l=lrt
मानवाः मानव pos=n,g=m,c=1,n=p