Original

युधिष्ठिरस्तु दाशार्हं प्रहृष्टः प्रत्यपूजयत् ।दिष्ट्या दिष्ट्येति राजेन्द्र प्रीत्या चेदमुवाच ह ॥ १९ ॥

Segmented

युधिष्ठिरस् तु दाशार्हम् प्रहृष्टः प्रत्यपूजयत् दिष्ट्या दिष्ट्या इति राज-इन्द्र प्रीत्या च इदम् उवाच ह

Analysis

Word Lemma Parse
युधिष्ठिरस् युधिष्ठिर pos=n,g=m,c=1,n=s
तु तु pos=i
दाशार्हम् दाशार्ह pos=n,g=m,c=2,n=s
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
प्रत्यपूजयत् प्रतिपूजय् pos=v,p=3,n=s,l=lan
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
इति इति pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i