Original

शेतेऽसौ शरदीर्णाङ्गः शत्रुस्ते कुरुपुंगव ।तं पश्य पुरुषव्याघ्र विभिन्नं बहुधा शरैः ॥ १८ ॥

Segmented

शेते ऽसौ शर-दृ-अङ्गः शत्रुस् ते कुरु-पुंगवैः तम् पश्य पुरुष-व्याघ्र विभिन्नम् बहुधा शरैः

Analysis

Word Lemma Parse
शेते शी pos=v,p=3,n=s,l=lat
ऽसौ अदस् pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
दृ दृ pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
शत्रुस् शत्रु pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कुरु कुरु pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
विभिन्नम् विभिद् pos=va,g=m,c=2,n=s,f=part
बहुधा बहुधा pos=i
शरैः शर pos=n,g=m,c=3,n=p