Original

यः स द्यूतजितां कृष्णां प्राहसत्पुरुषाधमः ।तस्याद्य सूतपुत्रस्य भूमिः पिबति शोणितम् ॥ १७ ॥

Segmented

यः स द्यूत-जिताम् कृष्णाम् प्राहसत् पुरुष-अधमः तस्य अद्य सूतपुत्रस्य भूमिः पिबति शोणितम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
द्यूत द्यूत pos=n,comp=y
जिताम् जि pos=va,g=f,c=2,n=s,f=part
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
प्राहसत् प्रहस् pos=v,p=3,n=s,l=lan
पुरुष पुरुष pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
पिबति पा pos=v,p=3,n=s,l=lat
शोणितम् शोणित pos=n,g=n,c=2,n=s