Original

हतो वैकर्तनः क्रूरः सूतपुत्रो महाबलः ।दिष्ट्या जयसि राजेन्द्र दिष्ट्या वर्धसि पाण्डव ॥ १६ ॥

Segmented

हतो वैकर्तनः क्रूरः सूतपुत्रो महा-बलः दिष्ट्या जयसि राज-इन्द्र दिष्ट्या वर्धसि पाण्डव

Analysis

Word Lemma Parse
हतो हन् pos=va,g=m,c=1,n=s,f=part
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
क्रूरः क्रूर pos=a,g=m,c=1,n=s
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
जयसि जि pos=v,p=2,n=s,l=lat
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
वर्धसि वृध् pos=v,p=2,n=s,l=lat
पाण्डव पाण्डव pos=n,g=m,c=8,n=s