Original

दिष्ट्या गाण्डीवधन्वा च पाण्डवश्च वृकोदरः ।त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ ॥ १४ ॥

Segmented

दिष्ट्या गाण्डीवधन्वा च पाण्डवः च वृकोदरः त्वम् च अपि कुशली राजन् माद्री-पुत्रौ च पाण्डवौ

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
गाण्डीवधन्वा गाण्डीवधन्वन् pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
pos=i
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अपि अपि pos=i
कुशली कुशलिन् pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d