Original

तयोः प्रहर्षमालक्ष्य प्रहारांश्चातिमानुषान् ।राधेयं निहतं मत्वा समुत्तस्थौ युधिष्ठिरः ॥ ११ ॥

Segmented

तयोः प्रहर्षम् आलक्ष्य प्रहारांः च अति मानुषान् राधेयम् निहतम् मत्वा समुत्तस्थौ युधिष्ठिरः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
प्रहर्षम् प्रहर्ष pos=n,g=m,c=2,n=s
आलक्ष्य आलक्षय् pos=vi
प्रहारांः प्रहार pos=n,g=m,c=2,n=p
pos=i
अति अति pos=i
मानुषान् मानुष pos=a,g=m,c=2,n=p
राधेयम् राधेय pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
मत्वा मन् pos=vi
समुत्तस्थौ समुत्था pos=v,p=3,n=s,l=lit
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s