Original

शयानं राजशार्दूलं काञ्चने शयनोत्तमे ।अगृह्णीतां च चरणौ मुदितौ पार्थिवस्य तौ ॥ १० ॥

Segmented

शयानम् राज-शार्दूलम् काञ्चने शयन-उत्तमे अगृह्णीताम् च चरणौ मुदितौ पार्थिवस्य तौ

Analysis

Word Lemma Parse
शयानम् शी pos=va,g=m,c=2,n=s,f=part
राज राजन् pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
काञ्चने काञ्चन pos=a,g=n,c=7,n=s
शयन शयन pos=n,comp=y
उत्तमे उत्तम pos=a,g=n,c=7,n=s
अगृह्णीताम् ग्रह् pos=v,p=3,n=d,l=lan
pos=i
चरणौ चरण pos=n,g=m,c=2,n=d
मुदितौ मुद् pos=va,g=m,c=1,n=d,f=part
पार्थिवस्य पार्थिव pos=n,g=m,c=6,n=s
तौ तद् pos=n,g=m,c=1,n=d