Original

संजय उवाच ।तथा निपातिते कर्णे तव सैन्ये च विद्रुते ।आश्लिष्य पार्थं दाशार्हो हर्षाद्वचनमब्रवीत् ॥ १ ॥

Segmented

संजय उवाच तथा निपातिते कर्णे तव सैन्ये च विद्रुते आश्लिष्य पार्थम् दाशार्हो हर्षाद् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
निपातिते निपातय् pos=va,g=m,c=7,n=s,f=part
कर्णे कर्ण pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
सैन्ये सैन्य pos=n,g=n,c=7,n=s
pos=i
विद्रुते विद्रु pos=va,g=n,c=7,n=s,f=part
आश्लिष्य आश्लिष् pos=vi
पार्थम् पार्थ pos=n,g=m,c=2,n=s
दाशार्हो दाशार्ह pos=n,g=m,c=1,n=s
हर्षाद् हर्ष pos=n,g=m,c=5,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan