Original

नैतादृशं भारत युद्धमासीद्यथाद्य कर्णार्जुनयोर्बभूव ।ग्रस्तौ हि कर्णेन समेत्य कृष्णावन्ये च सर्वे तव शत्रवो ये ॥ ९ ॥

Segmented

न एतादृशम् भारत युद्धम् आसीद् यथा अद्य कर्ण-अर्जुनयोः बभूव ग्रस्तौ हि कर्णेन समेत्य कृष्णाव् अन्ये च सर्वे तव शत्रवो ये

Analysis

Word Lemma Parse
pos=i
एतादृशम् एतादृश pos=a,g=n,c=1,n=s
भारत भारत pos=n,g=m,c=8,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
यथा यथा pos=i
अद्य अद्य pos=i
कर्ण कर्ण pos=n,comp=y
अर्जुनयोः अर्जुन pos=n,g=m,c=6,n=d
बभूव भू pos=v,p=3,n=s,l=lit
ग्रस्तौ ग्रस् pos=va,g=m,c=1,n=d,f=part
हि हि pos=i
कर्णेन कर्ण pos=n,g=m,c=3,n=s
समेत्य समे pos=vi
कृष्णाव् कृष्ण pos=n,g=m,c=1,n=d
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
शत्रवो शत्रु pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p