Original

मद्राधिपश्चापि विमूढचेतास्तूर्णं रथेनापहृतध्वजेन ।दुर्योधनस्यान्तिकमेत्य शीघ्रं संभाष्य दुःखार्तमुवाच वाक्यम् ॥ ७ ॥

Segmented

मद्र-अधिपः च अपि विमूढ-चेताः तूर्णम् रथेन अपहृत-ध्वजेन दुर्योधनस्य अन्तिकम् एत्य शीघ्रम् सम्भाष्य दुःख-आर्तम् उवाच वाक्यम्

Analysis

Word Lemma Parse
मद्र मद्र pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
विमूढ विमुह् pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
रथेन रथ pos=n,g=m,c=3,n=s
अपहृत अपहृ pos=va,comp=y,f=part
ध्वजेन ध्वज pos=n,g=m,c=3,n=s
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s
एत्य pos=vi
शीघ्रम् शीघ्रम् pos=i
सम्भाष्य सम्भाष् pos=vi
दुःख दुःख pos=n,comp=y
आर्तम् आर्त pos=a,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s