Original

सदेवगन्धर्वमनुष्यचारणैर्महर्षिभिर्यक्षमहोरगैरपि ।जयाभिवृद्ध्या परयाभिपूजितौ निहत्य कर्णं परमाहवे तदा ॥ ६३ ॥

Segmented

स देव-गन्धर्व-मनुष्य-चारणैः महा-ऋषिभिः यक्ष-महा-उरगैः अपि जय-अभिवृद्ध्या परया अभिपूजितौ निहत्य कर्णम् परम-आहवे तदा

Analysis

Word Lemma Parse
pos=i
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
मनुष्य मनुष्य pos=n,comp=y
चारणैः चारण pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
यक्ष यक्ष pos=n,comp=y
महा महत् pos=a,comp=y
उरगैः उरग pos=n,g=m,c=3,n=p
अपि अपि pos=i
जय जय pos=n,comp=y
अभिवृद्ध्या अभिवृद्धि pos=n,g=f,c=3,n=s
परया पर pos=n,g=f,c=3,n=s
अभिपूजितौ अभिपूजय् pos=va,g=m,c=1,n=d,f=part
निहत्य निहन् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
तदा तदा pos=i