Original

समाचितौ कर्णशरैः परंतपावुभौ व्यभातां समरेऽच्युतार्जुनौ ।तमो निहत्याभ्युदितौ यथामलौ शशाङ्कसूर्याविव रश्मिमालिनौ ॥ ६१ ॥

Segmented

समाचितौ कर्ण-शरैः परंतपाव् उभौ व्यभाताम् समरे अच्युत-अर्जुनौ तमो निहत्य अभ्युदितौ यथा अमलौ शशाङ्क-सूर्यौ इव रश्मि-मालिनः

Analysis

Word Lemma Parse
समाचितौ समाचि pos=va,g=m,c=1,n=d,f=part
कर्ण कर्ण pos=n,comp=y
शरैः शर pos=n,g=m,c=3,n=p
परंतपाव् परंतप pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
व्यभाताम् विभा pos=v,p=3,n=d,l=lan
समरे समर pos=n,g=n,c=7,n=s
अच्युत अच्युत pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
तमो तमस् pos=n,g=n,c=2,n=s
निहत्य निहन् pos=vi
अभ्युदितौ अभ्युदि pos=va,g=m,c=1,n=d,f=part
यथा यथा pos=i
अमलौ अमल pos=a,g=m,c=1,n=d
शशाङ्क शशाङ्क pos=n,comp=y
सूर्यौ सूर्य pos=n,g=m,c=1,n=d
इव इव pos=i
रश्मि रश्मि pos=n,comp=y
मालिनः मालिन् pos=a,g=m,c=1,n=d