Original

महाहवे तं बहु शोभमानं धनंजयं भूतगणाः समेताः ।तदान्वमोदन्त जनार्दनं च प्रभाकरावभ्युदितौ यथैव ॥ ६० ॥

Segmented

महा-आहवे तम् बहु शोभमानम् धनंजयम् भूत-गणाः समेताः तदा अन्वमोदन्त जनार्दनम् च प्रभाकराव् अभ्युदितौ यथा एव

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
शोभमानम् शुभ् pos=va,g=m,c=2,n=s,f=part
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
भूत भूत pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
समेताः समे pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
अन्वमोदन्त अनुमुद् pos=v,p=3,n=p,l=lan
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
pos=i
प्रभाकराव् प्रभाकर pos=n,g=m,c=2,n=d
अभ्युदितौ अभिवद् pos=va,g=m,c=2,n=d,f=part
यथा यथा pos=i
एव एव pos=i