Original

कृत्वा विमर्दं भृशमर्जुनेन कर्णं हतं केसरिणेव नागम् ।दृष्ट्वा शयानं भुवि मद्रराजो भीतोऽपसर्पत्सरथः सुशीघ्रम् ॥ ६ ॥

Segmented

कृत्वा विमर्दम् भृशम् अर्जुनेन कर्णम् हतम् केसरिना इव नागम् दृष्ट्वा शयानम् भुवि मद्र-राजः भीतो ऽपसर्पत् स रथः सु शीघ्रम्

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
विमर्दम् विमर्द pos=n,g=m,c=2,n=s
भृशम् भृश pos=a,g=m,c=2,n=s
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
केसरिना केसरिन् pos=n,g=m,c=3,n=s
इव इव pos=i
नागम् नाग pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
शयानम् शी pos=va,g=m,c=2,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
भीतो भी pos=va,g=m,c=1,n=s,f=part
ऽपसर्पत् अपसृप् pos=v,p=3,n=s,l=lan
pos=i
रथः रथ pos=n,g=m,c=1,n=s
सु सु pos=i
शीघ्रम् शीघ्रम् pos=i