Original

ततः प्रयाताः कुरवो जवेन श्रुत्वैव शङ्खस्वनमीर्यमाणम् ।विहाय मद्राधिपतिं पतिं च दुर्योधनं भारत भारतानाम् ॥ ५९ ॥

Segmented

ततः प्रयाताः कुरवो जवेन श्रुत्वा एव शङ्ख-स्वनम् ईर्यमाणम् विहाय मद्र-अधिपतिम् पतिम् च दुर्योधनम् भारत भारतानाम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रयाताः प्रया pos=va,g=m,c=1,n=p,f=part
कुरवो कुरु pos=n,g=m,c=1,n=p
जवेन जव pos=n,g=m,c=3,n=s
श्रुत्वा श्रु pos=vi
एव एव pos=i
शङ्ख शङ्ख pos=n,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s
ईर्यमाणम् ईर् pos=va,g=m,c=2,n=s,f=part
विहाय विहा pos=vi
मद्र मद्र pos=n,comp=y
अधिपतिम् अधिपति pos=n,g=m,c=2,n=s
पतिम् पति pos=n,g=m,c=2,n=s
pos=i
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
भारत भारत pos=n,g=m,c=8,n=s
भारतानाम् भारत pos=n,g=m,c=6,n=p