Original

तौ शङ्खशब्देन निनादयन्तौ वनानि शैलान्सरितो दिशश्च ।वित्रासयन्तौ तव पुत्रसेनां युधिष्ठिरं नन्दयतः स्म वीरौ ॥ ५८ ॥

Segmented

तौ शङ्ख-शब्देन निनादयन्तौ वनानि शैलान् सरितो दिशः च वित्रासयन्तौ तव पुत्र-सेनाम् युधिष्ठिरम् नन्दयतः स्म वीरौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
शङ्ख शङ्ख pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
निनादयन्तौ निनादय् pos=va,g=m,c=1,n=d,f=part
वनानि वन pos=n,g=n,c=2,n=p
शैलान् शैल pos=n,g=m,c=2,n=p
सरितो सरित् pos=n,g=f,c=2,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
वित्रासयन्तौ वित्रासय् pos=va,g=m,c=1,n=d,f=part
तव त्वद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,comp=y
सेनाम् सेना pos=n,g=f,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
नन्दयतः नन्दय् pos=v,p=3,n=d,l=lat
स्म स्म pos=i
वीरौ वीर pos=n,g=m,c=1,n=d