Original

सुवर्णजालावततौ महास्वनौ हिमावदातौ परिगृह्य पाणिभिः ।चुचुम्बतुः शङ्खवरौ नृणां वरौ वराननाभ्यां युगपच्च दध्मतुः ॥ ५६ ॥

Segmented

सुवर्ण-जाल-अवततौ महा-स्वनौ हिम-अवदातौ परिगृह्य पाणिभिः चुचुम्बतुः शङ्ख-वरौ नृणाम् वरौ वर-आनन युगपच् च दध्मतुः

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
जाल जाल pos=n,comp=y
अवततौ अवतन् pos=va,g=m,c=2,n=d,f=part
महा महत् pos=a,comp=y
स्वनौ स्वन pos=n,g=m,c=2,n=d
हिम हिम pos=n,comp=y
अवदातौ अवदात pos=a,g=m,c=2,n=d
परिगृह्य परिग्रह् pos=vi
पाणिभिः पाणि pos=n,g=m,c=3,n=p
चुचुम्बतुः चुम्ब् pos=v,p=3,n=d,l=lit
शङ्ख शङ्ख pos=n,comp=y
वरौ वर pos=a,g=m,c=2,n=d
नृणाम् नृ pos=n,g=,c=6,n=p
वरौ वर pos=a,g=m,c=1,n=d
वर वर pos=a,comp=y
आनन आनन pos=n,g=n,c=3,n=d
युगपच् युगपद् pos=i
pos=i
दध्मतुः धम् pos=v,p=3,n=d,l=lit