Original

ततो धनुर्ज्यातलनेमिनिस्वनैः प्रसह्य कृत्वा च रिपून्हतप्रभान् ।संसाधयित्वैव कुरूञ्शरौघैः कपिध्वजः पक्षिवरध्वजश्च ।प्रसह्य शङ्खौ धमतुः सुघोषौ मनांस्यरीणामवसादयन्तौ ॥ ५५ ॥

Segmented

ततो धनुः-ज्या-तल-नेमि-निस्वनैः प्रसह्य कृत्वा च रिपून् हत-प्रभा संसाधयित्वा एव कुरूञ् शर-ओघैः कपिध्वजः पक्षि-वर-ध्वजः च प्रसह्य शङ्खौ धमतुः सु घोषौ मनांस्य् अरीणाम् अवसादयन्तौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
धनुः धनुस् pos=n,comp=y
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
नेमि नेमि pos=n,comp=y
निस्वनैः निस्वन pos=n,g=m,c=3,n=p
प्रसह्य प्रसह् pos=vi
कृत्वा कृ pos=vi
pos=i
रिपून् रिपु pos=n,g=m,c=2,n=p
हत हन् pos=va,comp=y,f=part
प्रभा प्रभा pos=n,g=m,c=2,n=p
संसाधयित्वा संसाधय् pos=vi
एव एव pos=i
कुरूञ् कुरु pos=n,g=m,c=2,n=p
शर शर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
कपिध्वजः कपिध्वज pos=n,g=m,c=1,n=s
पक्षि पक्षिन् pos=n,comp=y
वर वर pos=a,comp=y
ध्वजः ध्वज pos=n,g=m,c=1,n=s
pos=i
प्रसह्य प्रसह् pos=vi
शङ्खौ शङ्ख pos=n,g=m,c=2,n=d
धमतुः धम् pos=v,p=3,n=d,l=lit
सु सु pos=i
घोषौ घोष pos=n,g=m,c=2,n=d
मनांस्य् मनस् pos=n,g=n,c=2,n=p
अरीणाम् अरि pos=n,g=m,c=6,n=p
अवसादयन्तौ अवसादय् pos=va,g=m,c=1,n=d,f=part