Original

नरोत्तमौ पाण्डवकेशिमर्दनावुदाहितावग्निदिवाकरोपमौ ।रणाजिरे वीतभयौ विरेजतुः समानयानाविव विष्णुवासवौ ॥ ५४ ॥

Segmented

नर-उत्तमौ पाण्डव-केशिमर्दनौ उदाहिताव् अग्नि-दिवाकर-उपमौ रण-अजिरे वीत-भयौ विरेजतुः समान-यानौ इव विष्णु-वासवौ

Analysis

Word Lemma Parse
नर नर pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=1,n=d
पाण्डव पाण्डव pos=n,comp=y
केशिमर्दनौ केशिमर्दन pos=n,g=m,c=1,n=d
उदाहिताव् उदाधा pos=va,g=m,c=1,n=d,f=part
अग्नि अग्नि pos=n,comp=y
दिवाकर दिवाकर pos=n,comp=y
उपमौ उपम pos=a,g=m,c=1,n=d
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s
वीत वी pos=va,comp=y,f=part
भयौ भय pos=n,g=m,c=1,n=d
विरेजतुः विराज् pos=v,p=3,n=d,l=lit
समान समान pos=a,comp=y
यानौ यान pos=n,g=m,c=1,n=d
इव इव pos=i
विष्णु विष्णु pos=n,comp=y
वासवौ वासव pos=n,g=m,c=1,n=d