Original

ततो रथेनाम्बुदवृन्दनादिना शरन्नभोमध्यगभास्करत्विषा ।पताकिना भीमनिनादकेतुना हिमेन्दुशङ्खस्फटिकावभासिना ।सुवर्णमुक्तामणिवज्रविद्रुमैरलंकृतेनाप्रतिमानरंहसा ॥ ५३ ॥

Segmented

ततो रथेन अम्बुद-वृन्द-नादिना शरद्-नभः-मध्य-ग-भास्कर-त्विः पताकिना भीम-निनाद-केतुना हिम-इन्दु-शङ्ख-स्फटिक-अवभासिना सुवर्ण-मुक्ता-मणि-वज्र-विद्रुमैः अरंकृतेन अप्रतिमान-रंहस्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथेन रथ pos=n,g=m,c=3,n=s
अम्बुद अम्बुद pos=n,comp=y
वृन्द वृन्द pos=n,comp=y
नादिना नादिन् pos=a,g=m,c=3,n=s
शरद् शरद् pos=n,comp=y
नभः नभस् pos=n,comp=y
मध्य मध्य pos=n,comp=y
pos=a,comp=y
भास्कर भास्कर pos=n,comp=y
त्विः त्विष् pos=n,g=m,c=3,n=s
पताकिना पताकिन् pos=a,g=m,c=3,n=s
भीम भीम pos=a,comp=y
निनाद निनाद pos=n,comp=y
केतुना केतु pos=n,g=m,c=3,n=s
हिम हिम pos=n,comp=y
इन्दु इन्दु pos=n,comp=y
शङ्ख शङ्ख pos=n,comp=y
स्फटिक स्फटिक pos=n,comp=y
अवभासिना अवभासिन् pos=a,g=m,c=3,n=s
सुवर्ण सुवर्ण pos=n,comp=y
मुक्ता मुक्ता pos=n,comp=y
मणि मणि pos=n,comp=y
वज्र वज्र pos=n,comp=y
विद्रुमैः विद्रुम pos=n,g=m,c=3,n=p
अरंकृतेन अलंकृ pos=va,g=m,c=3,n=s,f=part
अप्रतिमान अप्रतिमान pos=a,comp=y
रंहस् रंहस् pos=n,g=m,c=3,n=s