Original

स देवगन्धर्वमनुष्यपूजितं निहत्य कर्णं रिपुमाहवेऽर्जुनः ।रराज पार्थः परमेण तेजसा वृत्रं निहत्येव सहस्रलोचनः ॥ ५२ ॥

Segmented

स देव-गन्धर्व-मनुष्य-पूजितम् निहत्य कर्णम् रिपुम् आहवे ऽर्जुनः रराज पार्थः परमेण तेजसा वृत्रम् निहत्य इव सहस्रलोचनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
मनुष्य मनुष्य pos=n,comp=y
पूजितम् पूजय् pos=va,g=m,c=2,n=s,f=part
निहत्य निहन् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
रिपुम् रिपु pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
रराज राज् pos=v,p=3,n=s,l=lit
पार्थः पार्थ pos=n,g=m,c=1,n=s
परमेण परम pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
इव इव pos=i
सहस्रलोचनः सहस्रलोचन pos=n,g=m,c=1,n=s