Original

शशिप्रकाशाननमर्जुनो यदा क्षुरेण कर्णस्य शिरो न्यपातयत् ।अथान्तरिक्षे दिवि चेह चासकृद्बभूव हाहेति जनस्य निस्वनः ॥ ५१ ॥

Segmented

शशि-प्रकाश-आननम् अर्जुनो यदा क्षुरेण कर्णस्य शिरो न्यपातयत् अथ अन्तरिक्षे दिवि च इह च असकृत् बभूव हाहा इति जनस्य निस्वनः

Analysis

Word Lemma Parse
शशि शशिन् pos=n,comp=y
प्रकाश प्रकाश pos=n,comp=y
आननम् आनन pos=n,g=n,c=2,n=s
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
यदा यदा pos=i
क्षुरेण क्षुर pos=n,g=m,c=3,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
शिरो शिरस् pos=n,g=n,c=2,n=s
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan
अथ अथ pos=i
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
दिवि दिव् pos=n,g=,c=7,n=s
pos=i
इह इह pos=i
pos=i
असकृत् असकृत् pos=i
बभूव भू pos=v,p=3,n=s,l=lit
हाहा हाहा pos=n,g=f,c=1,n=s
इति इति pos=i
जनस्य जन pos=n,g=m,c=6,n=s
निस्वनः निस्वन pos=n,g=m,c=1,n=s