Original

हते कर्णे न दिशो विप्रजज्ञुस्तमोवृता द्यौर्विचचाल भूमिः ।पपात चोल्का ज्वलनप्रकाशा निशाचराश्चाप्यभवन्प्रहृष्टाः ॥ ५० ॥

Segmented

हते कर्णे न दिशो विप्रजज्ञुस् तमः-वृता द्यौः विचचाल भूमिः पपात च उल्का ज्वलन-प्रकाशा निशाचराः च अपि अभवन् प्रहृष्टाः

Analysis

Word Lemma Parse
हते हन् pos=va,g=m,c=7,n=s,f=part
कर्णे कर्ण pos=n,g=m,c=7,n=s
pos=i
दिशो दिश् pos=n,g=f,c=1,n=p
विप्रजज्ञुस् विप्रज्ञा pos=v,p=3,n=p,l=lit
तमः तमस् pos=n,comp=y
वृता वृ pos=va,g=f,c=1,n=s,f=part
द्यौः दिव् pos=n,g=,c=1,n=s
विचचाल विचल् pos=v,p=3,n=s,l=lit
भूमिः भूमि pos=n,g=f,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
pos=i
उल्का उल्का pos=n,g=f,c=1,n=s
ज्वलन ज्वलन pos=n,comp=y
प्रकाशा प्रकाश pos=n,g=f,c=1,n=s
निशाचराः निशाचर pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
प्रहृष्टाः प्रहृष् pos=va,g=m,c=1,n=p,f=part