Original

प्रविद्धवर्माभरणाम्बरायुधं धनंजयेनाभिहतं हतौजसम् ।निशम्य कर्णं कुरवः प्रदुद्रुवुर्हतर्षभा गाव इवाकुलाकुलाः ॥ ५ ॥

Segmented

प्रव्यध्-वर्म-आभरण-अम्बर-आयुधम् धनंजयेन अभिहतम् हत-ओजसम् निशम्य कर्णम् कुरवः प्रदुद्रुवुः हत-ऋषभाः गाव इव आकुल-आकुलाः

Analysis

Word Lemma Parse
प्रव्यध् प्रव्यध् pos=va,comp=y,f=part
वर्म वर्मन् pos=n,comp=y
आभरण आभरण pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
आयुधम् आयुध pos=n,g=m,c=2,n=s
धनंजयेन धनंजय pos=n,g=m,c=3,n=s
अभिहतम् अभिहन् pos=va,g=m,c=2,n=s,f=part
हत हन् pos=va,comp=y,f=part
ओजसम् ओजस् pos=n,g=m,c=2,n=s
निशम्य निशामय् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
कुरवः कुरु pos=n,g=m,c=1,n=p
प्रदुद्रुवुः प्रद्रु pos=v,p=3,n=p,l=lit
हत हन् pos=va,comp=y,f=part
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
गाव गो pos=n,g=,c=1,n=p
इव इव pos=i
आकुल आकुल pos=a,comp=y
आकुलाः आकुल pos=a,g=m,c=1,n=p