Original

सकाननाः साद्रिचयाश्चकम्पुः प्रविव्यथुर्भूतगणाश्च मारिष ।बृहस्पती रोहिणीं संप्रपीड्य बभूव चन्द्रार्कसमानवर्णः ॥ ४९ ॥

Segmented

स काननाः स अद्रि-चयाः चकम्पुः प्रविव्यथुः भूत-गणाः च मारिष बृहस्पती रोहिणीम् सम्प्रपीड्य बभूव चन्द्र-अर्क-समान-वर्णः

Analysis

Word Lemma Parse
pos=i
काननाः कानन pos=n,g=m,c=1,n=p
pos=i
अद्रि अद्रि pos=n,comp=y
चयाः चय pos=n,g=m,c=1,n=p
चकम्पुः कम्प् pos=v,p=3,n=p,l=lit
प्रविव्यथुः प्रव्यथ् pos=v,p=3,n=p,l=lit
भूत भूत pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
बृहस्पती बृहस्पति pos=n,g=m,c=1,n=s
रोहिणीम् रोहिणी pos=n,g=f,c=2,n=s
सम्प्रपीड्य सम्प्रपीडय् pos=vi
बभूव भू pos=v,p=3,n=s,l=lit
चन्द्र चन्द्र pos=n,comp=y
अर्क अर्क pos=n,comp=y
समान समान pos=a,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s