Original

नभः पफालाथ ननाद चोर्वी ववुश्च वाताः परुषातिवेलम् ।दिशः सधूमाश्च भृशं प्रजज्वलुर्महार्णवाश्चुक्षुभिरे च सस्वनाः ॥ ४८ ॥

Segmented

नभः पफाल अथ ननाद च उर्वी ववुः च वाताः परुषाः अतिवेलम् दिशः स धूम च भृशम् प्रजज्वलुः महा-अर्णवाः चुक्षुभिरे च स स्वनाः

Analysis

Word Lemma Parse
नभः नभस् pos=n,g=n,c=2,n=s
पफाल फल् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i
उर्वी उर्वी pos=n,g=f,c=1,n=s
ववुः वा pos=v,p=3,n=p,l=lit
pos=i
वाताः वात pos=n,g=m,c=1,n=p
परुषाः परुष pos=a,g=m,c=1,n=p
अतिवेलम् अतिवेलम् pos=i
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
धूम धूम pos=n,g=f,c=1,n=p
pos=i
भृशम् भृशम् pos=i
प्रजज्वलुः प्रज्वल् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
अर्णवाः अर्णव pos=n,g=m,c=1,n=p
चुक्षुभिरे क्षुभ् pos=v,p=3,n=p,l=lit
pos=i
pos=i
स्वनाः स्वन pos=n,g=m,c=1,n=p