Original

हते स्म कर्णे सरितो न स्रवन्ति जगाम चास्तं कलुषो दिवाकरः ।ग्रहश्च तिर्यग्ज्वलितार्कवर्णो यमस्य पुत्रोऽभ्युदियाय राजन् ॥ ४७ ॥

Segmented

हते स्म कर्णे सरितो न स्रवन्ति जगाम च अस्तम् कलुषो दिवाकरः ग्रहः च तिर्यग् ज्वलित-अर्क-वर्णः यमस्य पुत्रो ऽभ्युदियाय राजन्

Analysis

Word Lemma Parse
हते हन् pos=va,g=m,c=7,n=s,f=part
स्म स्म pos=i
कर्णे कर्ण pos=n,g=m,c=7,n=s
सरितो सरित् pos=n,g=f,c=1,n=p
pos=i
स्रवन्ति स्रु pos=v,p=3,n=p,l=lat
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i
अस्तम् अस्त pos=n,g=m,c=2,n=s
कलुषो कलुष pos=a,g=m,c=1,n=s
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s
ग्रहः ग्रह pos=n,g=m,c=1,n=s
pos=i
तिर्यग् तिर्यञ्च् pos=a,g=n,c=2,n=s
ज्वलित ज्वल् pos=va,comp=y,f=part
अर्क अर्क pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
यमस्य यम pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽभ्युदियाय अभ्युदि pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s