Original

सदा नॄणां प्रियो दाता प्रियदानो दिवं गतः ।आदाय तव पुत्राणां जयाशां शर्म वर्म च ॥ ४६ ॥

Segmented

सदा नॄणाम् प्रियो दाता प्रिय-दानः दिवम् गतः आदाय तव पुत्राणाम् जय-आशाम् शर्म वर्म च

Analysis

Word Lemma Parse
सदा सदा pos=i
नॄणाम् नृ pos=n,g=,c=6,n=p
प्रियो प्रिय pos=a,g=m,c=1,n=s
दाता दातृ pos=a,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
दानः दान pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
आदाय आदा pos=vi
तव त्वद् pos=n,g=,c=6,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
जय जय pos=n,comp=y
आशाम् आशा pos=n,g=f,c=2,n=s
शर्म शर्मन् pos=n,g=n,c=2,n=s
वर्म वर्मन् pos=n,g=n,c=2,n=s
pos=i