Original

यस्य ब्राह्मणसात्सर्वमात्मार्थं न महात्मनः ।नादेयं ब्राह्मणेष्वासीद्यस्य स्वमपि जीवितम् ॥ ४५ ॥

Segmented

यस्य ब्राह्मणसात् सर्वम् आत्म-अर्थम् न महात्मनः न अ देयम् ब्राह्मणेष्व् आसीद् यस्य स्वम् अपि जीवितम्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
ब्राह्मणसात् ब्राह्मणसात् pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
आत्म आत्मन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
pos=i
pos=i
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
ब्राह्मणेष्व् ब्राह्मण pos=n,g=m,c=7,n=p
आसीद् अस् pos=v,p=3,n=s,l=lan
यस्य यद् pos=n,g=m,c=6,n=s
स्वम् स्व pos=a,g=n,c=1,n=s
अपि अपि pos=i
जीवितम् जीवित pos=n,g=n,c=1,n=s