Original

ददानीत्येव योऽवोचन्न नास्तीत्यर्थितोऽर्थिभिः ।सद्भिः सदा सत्पुरुषः स हतो द्वैरथे वृषः ॥ ४४ ॥

Segmented

ददानि इति एव यो ऽवोचन् न न अस्ति इति अर्थितो ऽर्थिभिः सद्भिः सदा सत्-पुरुषः स हतो द्वैरथे वृषः

Analysis

Word Lemma Parse
ददानि दा pos=v,p=1,n=s,l=lot
इति इति pos=i
एव एव pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽवोचन् वच् pos=v,p=3,n=s,l=lun
pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
अर्थितो अर्थय् pos=va,g=m,c=1,n=s,f=part
ऽर्थिभिः अर्थिन् pos=a,g=m,c=3,n=p
सद्भिः सत् pos=a,g=m,c=3,n=p
सदा सदा pos=i
सत् सत् pos=a,comp=y
पुरुषः पुरुष pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
द्वैरथे द्वैरथ pos=n,g=n,c=7,n=s
वृषः वृष pos=n,g=m,c=1,n=s