Original

कनकोत्तमसंकाशः प्रदीप्त इव पावकः ।सपुत्रः पुरुषव्याघ्रः संशान्तः पार्थतेजसा ।प्रताप्य पाण्डवान्राजन्पाञ्चालांश्चास्त्रतेजसा ॥ ४३ ॥

Segmented

कनक-उत्तम-संकाशः प्रदीप्त इव पावकः स पुत्रः पुरुष-व्याघ्रः संशान्तः पार्थ-तेजसा प्रताप्य पाण्डवान् राजन् पाञ्चालांः च अस्त्र-तेजसा

Analysis

Word Lemma Parse
कनक कनक pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
प्रदीप्त प्रदीप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
संशान्तः संशम् pos=va,g=m,c=1,n=s,f=part
पार्थ पार्थ pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
प्रताप्य प्रतापय् pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पाञ्चालांः पाञ्चाल pos=n,g=m,c=2,n=p
pos=i
अस्त्र अस्त्र pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s