Original

नानाभरणवान्राजन्मृष्टजाम्बूनदाङ्गदः ।हतो वैकर्तनः शेते पादपोऽङ्कुरवानिव ॥ ४२ ॥

Segmented

नाना आभरणवत् राजन् मृष्ट-जाम्बूनद-अङ्गदः हतो वैकर्तनः शेते पादपो ऽङ्कुरवान् इव

Analysis

Word Lemma Parse
नाना नाना pos=i
आभरणवत् आभरणवत् pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मृष्ट मृज् pos=va,comp=y,f=part
जाम्बूनद जाम्बूनद pos=n,comp=y
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
पादपो पादप pos=n,g=m,c=1,n=s
ऽङ्कुरवान् अङ्कुरवत् pos=a,g=m,c=1,n=s
इव इव pos=i