Original

शरैः संकृत्तवर्माणं वीरं विशसने हतम् ।गतासुमपि राधेयं नैव लक्ष्मीर्व्यमुञ्चत ॥ ४१ ॥

Segmented

शरैः संकृत्-वर्मानम् वीरम् विशसने हतम् गतासुम् अपि राधेयम् न एव लक्ष्मीः व्यमुञ्चत

Analysis

Word Lemma Parse
शरैः शर pos=n,g=m,c=3,n=p
संकृत् संकृत् pos=va,comp=y,f=part
वर्मानम् वर्मन् pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
विशसने विशसन pos=n,g=n,c=7,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
गतासुम् गतासु pos=a,g=m,c=2,n=s
अपि अपि pos=i
राधेयम् राधेय pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
व्यमुञ्चत विमुच् pos=v,p=3,n=s,l=lan