Original

तदद्भुतं प्राणभृतां भयंकरं निशम्य युद्धं कुरुवीरमुख्ययोः ।धनंजयस्याधिरथेश्च विस्मिताः प्रशंसमानाः प्रययुस्तदा जनाः ॥ ४० ॥

Segmented

तद् अद्भुतम् प्राणभृताम् भयंकरम् निशम्य युद्धम् कुरु-वीर-मुख्ययोः धनंजयस्य आधिरथि च विस्मिताः प्रशंसमानाः प्रययुस् तदा जनाः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
भयंकरम् भयंकर pos=a,g=n,c=2,n=s
निशम्य निशामय् pos=vi
युद्धम् युद्ध pos=n,g=n,c=2,n=s
कुरु कुरु pos=n,comp=y
वीर वीर pos=n,comp=y
मुख्ययोः मुख्य pos=a,g=m,c=6,n=d
धनंजयस्य धनंजय pos=n,g=m,c=6,n=s
आधिरथि आधिरथि pos=n,g=m,c=6,n=s
pos=i
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part
प्रशंसमानाः प्रशंस् pos=va,g=m,c=1,n=p,f=part
प्रययुस् प्रया pos=v,p=3,n=p,l=lit
तदा तदा pos=i
जनाः जन pos=n,g=m,c=1,n=p