Original

प्रहृष्टवित्रस्तविषण्णविस्मृतास्तथापरे शोकगता इवाभवन् ।परे त्वदीयाश्च परस्परेण यथा यथैषां प्रकृतिस्तथाभवन् ॥ ४ ॥

Segmented

प्रहृः-वित्रस्त-विषण्ण-विस्मृताः तथा अपरे शोक-गताः इव अभवन् परे त्वदीयाः च परस्परेण यथा यथा एषाम् प्रकृतिस् तथा अभवन्

Analysis

Word Lemma Parse
प्रहृः प्रहृष् pos=va,comp=y,f=part
वित्रस्त वित्रस् pos=va,comp=y,f=part
विषण्ण विषद् pos=va,comp=y,f=part
विस्मृताः विस्मृ pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
शोक शोक pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
परे पर pos=n,g=m,c=1,n=p
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p
pos=i
परस्परेण परस्पर pos=n,g=m,c=3,n=s
यथा यथा pos=i
यथा यथा pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
प्रकृतिस् प्रकृति pos=n,g=f,c=1,n=s
तथा तथा pos=i
अभवन् भू pos=v,p=3,n=p,l=lan