Original

इतीव संचिन्त्य सुरर्षिसंघाः संप्रस्थिता यान्ति यथानिकेतम् ।संचिन्तयित्वा च जना विसस्रुर्यथासुखं खं च महीतलं च ॥ ३९ ॥

Segmented

इति इव संचिन्त्य सुर-ऋषि-संघाः सम्प्रस्थिता यान्ति यथा निकेतम् संचिन्तयित्वा च जना विसस्रुः यथासुखम् खम् च मही-तलम् च

Analysis

Word Lemma Parse
इति इति pos=i
इव इव pos=i
संचिन्त्य संचिन्तय् pos=vi
सुर सुर pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
सम्प्रस्थिता सम्प्रस्था pos=va,g=m,c=1,n=p,f=part
यान्ति या pos=v,p=3,n=p,l=lat
यथा यथा pos=i
निकेतम् निकेत pos=n,g=m,c=2,n=s
संचिन्तयित्वा संचिन्तय् pos=vi
pos=i
जना जन pos=n,g=m,c=1,n=p
विसस्रुः विसृ pos=v,p=3,n=p,l=lit
यथासुखम् यथासुखम् pos=i
खम् pos=n,g=n,c=2,n=s
pos=i
मही मही pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s
pos=i