Original

कर्णस्य देहं रुधिरावसिक्तं भक्तानुकम्पी भगवान्विवस्वान् ।स्पृष्ट्वा करैर्लोहितरक्तरूपः सिष्णासुरभ्येति परं समुद्रम् ॥ ३८ ॥

Segmented

कर्णस्य देहम् रुधिर-अवसिक्तम् भक्त-अनुकम्पी भगवान् विवस्वान् स्पृष्ट्वा करैः लोहित-रक्त-रूपः सिष्णासुः अभ्येति परम् समुद्रम्

Analysis

Word Lemma Parse
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
देहम् देह pos=n,g=m,c=2,n=s
रुधिर रुधिर pos=n,comp=y
अवसिक्तम् अवसिच् pos=va,g=m,c=2,n=s,f=part
भक्त भक्त pos=n,comp=y
अनुकम्पी अनुकम्पिन् pos=a,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
विवस्वान् विवस्वन्त् pos=n,g=m,c=1,n=s
स्पृष्ट्वा स्पृश् pos=vi
करैः कर pos=n,g=m,c=3,n=p
लोहित लोहित pos=a,comp=y
रक्त रक्त pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
सिष्णासुः सिष्णासु pos=a,g=m,c=1,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
परम् पर pos=n,g=m,c=2,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s